B 191-14 Pīṭhapūjāvidhi

Manuscript culture infobox

Filmed in: B 191/14
Title: Pīṭhapūjāvidhi
Dimensions: 31 x 11.5 cm x -1 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 7/34
Remarks:

Reel No. B 191/14

Inventory No. 53317

Title Pῑṭhapūjāvidhi

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper

State incomplete

Size 31.0 x 11.5 cm

Binding Hole(s)

Folios 25

Lines per Page 9

Foliation figures in middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 7/34

Manuscript Features

Incomplete; text of the Pithipuja is available from fol. 30r

Excerpts

Beginning

ca balyārccanavidhes tat sarva(!) paripūrṇam astu ||

namaḥ śrīnāthāya ||

namaḥ śrīsiddhināthāya || namaḥ śrīkujeśanāthāya namo namaḥ ||    ||

āvāhana ||

śrīsaṃvarttāmaṇḍalānte kramapadanihitānandaśaktiḥ subhīmā ||

sṛṣṭaṃ nyāyaṃ catuṣkaṃ tvakulakulagataṃ pañcakaṃ cānyaṣaṭkaṃ ||

catvāro pancako nyaḥ punar pai caturas tattvato maṇḍaledaṃ ||

saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaṃ śrīkujeśaṃ ||

idaṃ āvāhivya(!) āvāhayāmi || (fol. 30r1–5)

End

ambe pūrvvagataṃ padaṃ bhagavati caitanyarūpātmikā

jñānecchā bahulā tathā hariharau brahmāmarīcitrayam |

bhāsvad bhairavapañcakaṃ tad anu ca śrīyoginīpañcakaṃ ||

candrārkau ca marīciṣaṭkam amalaṃ māṃ pātu nityaṃ śrīkujā ||    ||(!)

balivisarjjana || balicchoya || garāḍasa || gaṇadhvākhāyionāyasa || vaṭukadumājusa ||    || nosiya ||

sākṣi thāya || (fol. 59r2–5)

Colophon

iti pithipūjāvidhi(ḥ)(!) samāptaḥ ||    || śubha || (fol. 59r6)

Microfilm Details

Reel No. B 191/14

Date of Filming not mentioned

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 27-03-2012

Bibliography